8 Ma Banglamukhi

Gayatri * Durga * Ganga * Lalita *
Upanishads * Gitas * Other Works * 

08 MA BAGALAMUKHI

Ma Bagalamukhi – Remover of Delusions


Objective:

Spiritual materialism & mind clatter. Control of tongue and mind - Purity
Ma Bagalamukhi: removes devotee's misconceptions and delusions (all devotee's enemies). She wears yellow dress, has a golden hue. Brings success, joy, peace, prosperity. She the ultimate power, enemy slayer, courage giver, Shakti of cruelty.

Ma Bagalamukhi the truth of negative complementarity,
Silencing all the confusion and doubts unquestionably.
 

SHADOW: Spiritual materialism, mind clutter
LIGHT: Mind Freedom PATH: Purity
GRACE: Recognise the Guru within relinquishing materialism, witnessing awareness and infusing with Self

Mantra

बंगलामुखी मंत्र
ॐ ह्लीं बगलामुखि सर्वदुष्टानां वाचं मुखं पदं
स्तम्भय जिह्वां कीलय बुध्दिं विनाशय ह्लीं ॐ स्वाहा

Overview

Bagalamukhi - the Goddess Who Seizes the Tongue
"Prapadye Saranam Devim Srikamakhyam Sureshwarim
Shivsysa Dayitam Shuddham Kamakhyam Kamaroopini"

Devi Bagalamukhi is destroyer of devotees' enemies,
Also known as Pitambara, Brahmastra Roopini Devi,

Her face has the power to capture or control anybody,
Therefore, represents the hypnotic power of the Devi,

She frees from misconceptions and delusions clearly,
Protects from Enemies and Evils the mind of devotee,

With power to transfix, immobilize, paralyzes anybody,
She Pitambar – who loves yellow color unquestionably, 

She worshiped as Dakshinamnayatmak – two hands be,
Also, as Urdhwamnay in the four hands form reverently,

Five elements of creation applied by different colors be,
And the Earth is indicated by the color Yellow evidently,

Devi related to supernatural, magical powers strongly,
Gives mystical and magical power with activities truly,

Especially ability to attract others or to solidify surely,
Gives powers of whatever spoken, comes true finally,

With those supernatural power, which has the ability,
To paralyze all, and even used to kill all the enemies,

Her worshiper, can control or win over the enemies,
And turn them deaf and dumb, win court cases surely,

Make planetary positions favorable, attain wealth truly,
She as the Brahma-Astra the final weapon of Gods be,

She linked with sexual desire able to attract anybody,
She bestows success in acts of desire undoubtedly.

Known for powers to turn all into its opposite actually,
Speech to quiet, wisdom to ignorance, defeat to victory,

She denotes each thing, must in time, its opposite be,
Embodies all dissolved into Unborn, Uncreated finally.

Mantras

1. Ekakshari Bagalamukhi 1 Syllable Mantra
ह्लीं॥

2. Tryakshar Bagalamukhi 3 Syllables Mantra
ॐ ह्लीं ॐ॥

3. Chaturakshar Bagalamukhi 4 Syllables Mantra
ॐ आं ह्लीं क्रों॥

4. Panchakshar Bagalamukhi 5 Syllables Mantra
ॐ ह्रीं स्त्रीं हुं फट्॥

5. Ashtakshar Bagalamukhi 8 Syllables Mantra
ॐ आं ह्लीं क्रों हुं फट् स्वाहा॥

6. Navakshar Bagalamukhi 9 Syllables Mantra
ह्रीं क्लीं ह्रीं बगलामुखि ठः॥

7. Ekadashakshar Bagalamukhi 11 Syllables Mantra
ॐ ह्लीं क्लीं ह्लीं बगलामुखि ठः ठः॥

8. Bagalagayatri Mantra
ह्लीं बगलामुखी विद्महे दुष्टस्तंभनी धीमहि तन्नो देवी प्रचोदयात्॥
महाविद्या बगलामुखी मंत्र
ॐ ह्लीं बगलामुखी सर्वदुष्टानां वाचं मुखं पदं स्तम्भय, जिह्वां कीलय बुद्धिं विनाशय ह्लीं ॐ स्वाहा’

Kavach

अथ बगलामुखी कवचं प्रारभ्यते:

श्रुत्वा च बगला पूजां स्तोत्रं चापि महेश्वर।
इदानीं श्रोतुमिच्छामि कवचं वद मे प्रभो॥

‍वैरिनाशकरं दिव्यं सर्वाऽशुभविनाशकम्।
शुभदं स्मरणात्पुण्यं त्राहि मां दु:ख-नाशनम्॥

‍श्री भैरव उवाच
कवच श्रृणु वक्ष्यामि भैरवि ।
प्राणवल्लभम् ।
पठित्वा धारयित्वा तु त्रैलोक्ये विजयी भवेत्॥

‍विनियोग
ॐ अस्य श्री बगलामुखीकवचस्य नारद ऋषि: अनुष्टुप्छन्द: श्रीबगलामुखी देवता।
ह्रीं बीजम्।
ऐं कीलकम्।
पुरुषार्थचतुष्टयसिद्धये जपे विनियोग:॥

‍अथ कवचम्

शिरो मे बागला पातु ह्रदयैकक्षरी परा ।
ॐ ह्रीं ॐ मे ललाटे च बगला वैरिनाशिनी॥

गदाहस्ता सदा पातु मुखं मे मोक्षदायिनी।
वैरि जिह्राधरा पातु कण्ठं मे बगलामुखी॥

‍उदरं नाभिदेंश च पातु नित्यं परात्परा।
परात्परतरा पातु मम गुह्रं सुरेश्वरी॥

हस्तौ चैव तथा पादौ पार्वती परिपातु मे।
विवादे विषमे घोरे संग्रामे रिपुसंकटे॥

‍पीताम्बरधरा पातु सर्वांगं शिवंनर्तकी।
श्रीविद्या समयं पातु मातंगी पूरिता शिवा॥

‍पातु पुत्रीं सूतञचैव कलत्रं कलिका मम।
पातु नित्यं भ्रातरं मे पितरं शूलिनी सदा॥

‍रंध्रं हि बगलादेव्या: कवचं सन्मुखोदितम्।
न वै देयममुख्याय सर्वसिद्धि प्रदायकम्॥

पठनाद्धारणादस्य पूजनादवांछितं लभेत्।
इंद कवचमज्ञात्वा यो जपेद् बगलामुखीय॥

‍पिबन्ति शोणितं तस्य योगिन्य: प्राप्य सादरा: ।
वश्ये चाकर्षणे चैव मारणे मोहने तथा॥

महाभये विपतौ च पठेद्वरा पाठयेतु य:।
तस्य सर्वार्थसिद्धि:।
स्याद् भक्तियुक्तस्य पार्वति॥

Mata Banglamukhi Kavach

माता बगलामुखी कवच

पाठ शिरो मेंपातु ॐ ह्रीं ऐं श्रीं क्लीं पातुललाटकम ।
सम्बोधनपदं पातु नेत्रे श्रीबगलानने ॥१

श्रुतौ मम रिपुं पातु नासिकां नाशयद्वयम् ।
पातु गण्डौ सदा मामैश्वर्याण्यन्तं तु मस्तकम् ॥२

देहिद्वन्द्वं सदा जिह्वां पातु शीघ्रं वचो मम ।
कण्ठदेशं मन: पातु वाञ्छितं बाहुमूलकम् ॥३

कार्यं साधयद्वन्द्वं तु करौ पातु सदा मम ।
मायायुक्ता तथा स्वाहा, हृदयं पातु सर्वदा ॥४

अष्टाधिक चत्वारिंशदण्डाढया बगलामुखी ।
रक्षां करोतु सर्वत्र गृहेरण्ये सदा मम ॥५

ब्रह्मास्त्राख्यो मनु: पातु सर्वांगे सर्वसन्धिषु ।
मन्त्रराज: सदा रक्षां करोतु मम सर्वदा ॥६

ॐ ह्रीं पातु नाभिदेशं कटिं मे बगलावतु ।
मुखिवर्णद्वयं पातु लिंग मे मुष्क-युग्मकम् ॥७

जानुनी सर्वदुष्टानां पातु मे वर्णपञ्चकम् ।
वाचं मुखं तथा पादं षड्वर्णा: परमेश्वरी ॥८

जंघायुग्मे सदा पातु बगला रिपुमोहिनी ।
स्तम्भयेति पदं पृष्ठं पातु वर्णत्रयं मम ॥९

जिह्वावर्णद्वयं पातु गुल्फौ मे कीलयेति च ।
पादोध्र्व सर्वदा पातु बुद्धिं पादतले मम ॥१०

विनाशयपदं पातु पादांगुल्योर्नखानि मे ।
ह्रीं बीजं सर्वदा पातु बुद्धिन्द्रियवचांसि मे ॥११

सर्वांगं प्रणव: पातु स्वाहा रोमाणि मेवतु ।
ब्राह्मी पूर्वदले पातु चाग्नेय्यां विष्णुवल्लभा ॥१2

माहेशी दक्षिणे पातु चामुण्डा राक्षसेवतु ।
कौमारी पश्चिमे पातु वायव्ये चापराजिता ॥१३

वाराही चोत्तरे पातु नारसिंही शिवेवतु ।
ऊर्ध्व पातु महालक्ष्मी: पाताले शारदावतु ॥१४

इत्यष्टौ शक्तय: पान्तु सायुधाश्च सवाहना: ।
राजद्वारे महादुर्गे पातु मां गणनायक: ॥१५

श्मशाने जलमध्ये च भैरवश्च सदाऽवतु ।
द्विभुजा रक्तवसना: सर्वाभरणभूषिता: ॥१६

योगिन्य: सर्वदा पान्तु महारण्ये सदा मम ।
इति ते कथितं देवि कवचं परमाद्भुतम् ॥१७

श्री बगलामुखी अष्टोत्तर शतनाम स्तोत्र

ब्रह्मास्त्ररुपिणी देवी माता श्रीबगलामुखी ।
चिच्छिक्तिर्ज्ञान-रुपा च ब्रह्मानन्द-प्रदायिनी ॥

महालक्ष्मी श्रीमत्त्रिपुरसुन्दरी ।
भुवनेशी जगन्माता पार्वती सर्वमंगला ॥२ ॥

ललिता भैरवी शान्ता अन्नपूर्णा कुलेश्वरी ।
वाराही छीन्नमस्ता च तारा काली सरस्वती ॥३ ॥

जगत्पूज्या महामाया कामेशी भगमालिनी ।
दक्षपुत्री शिवांकस्था शिवरुपा शिवप्रिया ॥४ ॥

सर्व-सम्पत्करी देवी सर्वलोक वशंकरी ।
विदविद्या महापूज्या भक्ताद्वेषी भयंकरी ॥५ ॥

स्तम्भ-रुपा स्तम्भिनी च दुष्टस्तम्भनकारिणी ।
भक्तप्रिया महाभोगा श्रीविद्या ललिताम्बिका ॥६ ॥

मैनापुत्री शिवानन्दा मातंगी भुवनेश्वरी ।
नारसिंही नरेन्द्रा च नृपाराध्या नरोत्तमा ॥७ ॥

नागिनी नागपुत्री च नगराजसुता उमा ।
पीताम्बा पीतपुष्पा च पीतवस्त्रप्रिया शुभा ॥८ ॥

पीतगन्धप्रिया रामा पीतरत्नार्चिता शिवा ।
अर्द्धचन्द्रधरी देवी गदामुद्गरधारिणी ॥९ ॥

सावित्री त्रिपदा शुद्धा सद्योराग विवर्धिनी ।
विष्णुरुपा जगन्मोहा ब्रह्मरुपा हरिप्रिया ॥१० ॥

रुद्ररुपा रुद्रशक्तिश्चिन्मयी भक्तवत्सला ।
लोकमाता शिवा सन्ध्या शिवपूजनतत्परा ॥११ ॥

धनाध्यक्षा धनेशी च नर्मदा धनदा धना ।
चण्डदर्पहरी देवी शुम्भासुरनिबर्हिणी ॥१२ ॥

राजराजेश्वरी देवी महिषासुरमर्दिनी ।
मधूकैटभहन्त्री देवी रक्तबीजविनाशिनी ॥१३ ॥

धूम्राक्षदैत्यहन्त्री च भण्डासुर विनाशिनी ।
रेणुपुत्री महामाया भ्रामरी भ्रमराम्बिका ॥१४ ॥

ज्वालामुखी भद्रकाली बगला शत्रुनाशिनी ।
इन्द्राणी इन्द्रपूज्या च गुहमाता गुणेश्वरी ॥१५ ॥

वज्रपाशधरा देवी ज्ह्वामुद्गरधारिणी ।
भक्तानन्दकरी देवी बगला परमेश्वरी ॥१६ ॥

अष्टोत्तरशतं नाम्नां बगलायास्तु यः पठेत् ।
रिपुबाधाविनिर्मुक्तः लक्ष्मीस्थैर्यमवाप्नुयात् ॥१७ ॥

भूतप्रेतपिशाचाश्च ग्रहपीड़ानिवारणम् ।
राजानो वशमायांति सर्वैश्वर्यं च विन्दति ॥१८ ॥

नानाविद्यां च लभते राज्यं प्राप्नोति निश्चितम् ।
भुक्तिमुक्तिमवाप्नोति साक्षात् शिवसमो भवेत् ॥१९ ॥

॥इति श्री रुद्रयामले सर्व-सिद्धि-प्रद बगलाऽष्टोत्तर-शतनाम-स्तोत्र ॥
 
Gayatri * Durga * Ganga * Lalita *

Comments

Popular posts from this blog

Ma Shakti